The Ultimate Guide To bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा



भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

get more info वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।



अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

इति श्री काल भैरव ब्रह्म कवच प्राकीर्थितम

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್



अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page